बुधवार, 22 जून 2022

पठत संस्कृतम् ...

पठत संस्कृतम् 

पठत संस्कृतम्, वदत संस्कृतं

लसतु संस्कृतं चिरं गृहे गृहे च पुनरपि ॥ पठत ॥

पठत संस्कृतम्.....


ज्ञानवैभवं वेदवाङ्मयं

लसति यत्र भवभयापहारि मुनिभिरार्जितम् ।

कीर्तिरार्जिता यस्य प्रणयनात्

व्यास-भास-कालिदास-बाण-मुख्यकविभिः ॥ १॥

पठत संस्कृतम्.....


स्थानमूर्जितं यस्य मन्वते

वाग्विचिन्तका हि वाक्षु यस्य वीक्ष्य मधुरताम् ।

यद्विना जना नैव जानते

भारतीयसंस्कृतिं सनातनाभिधां वराम् ॥ २॥

पठत संस्कृतम्.....


जयतु संस्कृतम्, संस्कृतिस्तथा

संस्कृतस्य संस्कृतेश्च प्रणयनाच्च मनुकुलम् ।

जयतु संस्कृतम्, जयतु मनुकुलं

जयतु जयतु संस्कृतम्, जयतु जयतु मनुकुलम् ॥ ३॥

पठत संस्कृतम्.....

- मञ्जुनाथशर्मा

#संस्कृतरसानन्दगुरुकुलम् #SamskritRasanandGurukulam

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें